Original

हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः ।आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ॥ १३ ॥

Segmented

हेतुवादान् ब्रुवन् सत्सु विजेत अ हेतु-वादिकः आक्रोष्टा च अतिवक्ता च ब्राह्मणानाम् सदा एव हि

Analysis

Word Lemma Parse
हेतुवादान् हेतुवाद pos=n,g=m,c=2,n=p
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सत्सु सत् pos=a,g=m,c=7,n=p
विजेत विज् pos=v,p=3,n=s,l=vidhilin
pos=i
हेतु हेतु pos=n,comp=y
वादिकः वादिक pos=a,g=m,c=1,n=s
आक्रोष्टा आक्रोष्टृ pos=n,g=m,c=1,n=s
pos=i
अतिवक्ता अतिवक्तृ pos=a,g=m,c=1,n=s
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सदा सदा pos=i
एव एव pos=i
हि हि pos=i