Original

भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः ।आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ १२ ॥

Segmented

भवेत् पण्डित-मानी यो ब्राह्मणो वेद-निन्दकः आन्वीक्षिकीम् तर्क-विद्याम् अनुरक्तो निरर्थिकाम्

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पण्डित पण्डित pos=n,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
निन्दकः निन्दक pos=a,g=m,c=1,n=s
आन्वीक्षिकीम् आन्वीक्षिकी pos=n,g=f,c=2,n=s
तर्क तर्क pos=n,comp=y
विद्याम् विद्या pos=n,g=f,c=2,n=s
अनुरक्तो अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
निरर्थिकाम् निरर्थक pos=a,g=f,c=2,n=s