Original

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ॥ ११ ॥

Segmented

अप्रामाण्यम् च वेदानाम् शास्त्राणाम् च अतिलङ्घनम् सर्वत्र च अनवस्थानम् एतत् नाशनम् आत्मनः

Analysis

Word Lemma Parse
अप्रामाण्यम् अप्रामाण्य pos=n,g=n,c=1,n=s
pos=i
वेदानाम् वेद pos=n,g=m,c=6,n=p
शास्त्राणाम् शास्त्र pos=n,g=n,c=6,n=p
pos=i
अतिलङ्घनम् अतिलङ्घन pos=n,g=n,c=1,n=s
सर्वत्र सर्वत्र pos=i
pos=i
अनवस्थानम् अनवस्थान pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
नाशनम् नाशन pos=a,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s