Original

तथा चिरोषितं चापि संप्रत्यागतमेव च ।अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥ १० ॥

Segmented

तथा चिर-उषितम् च अपि संप्रत्यागतम् एव च अपूर्वम् च एव पूर्वम् च तत् पात्रम् मानम् अर्हति

Analysis

Word Lemma Parse
तथा तथा pos=i
चिर चिर pos=a,comp=y
उषितम् वस् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
संप्रत्यागतम् संप्रत्यागम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
pos=i
अपूर्वम् अपूर्व pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
मानम् मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat