Original

युधिष्ठिर उवाच ।अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम् ।दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच अपूर्वम् वा भवेत् पात्रम् अथ वा अपि चिर-उषितम् दूराद् अभ्यागतम् वा अपि किम् पात्रम् स्यात् पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपूर्वम् अपूर्व pos=a,g=n,c=1,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पात्रम् पात्र pos=n,g=n,c=1,n=s
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
चिर चिर pos=a,comp=y
उषितम् वस् pos=va,g=n,c=1,n=s,f=part
दूराद् दूरात् pos=i
अभ्यागतम् अभ्यागम् pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पितामह पितामह pos=n,g=m,c=8,n=s