Original

सोऽहं वागग्रसृष्टानां रसानामवलेहकः ।स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ ९ ॥

Segmented

सो ऽहम् वाच्-अग्र-सृष्टानाम् रसानाम् अवलेहकः स्व-जात्यान् अधितिष्ठामि नक्षत्राणि इव चन्द्रमाः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वाच् वाच् pos=n,comp=y
अग्र अग्र pos=n,comp=y
सृष्टानाम् सृज् pos=va,g=m,c=6,n=p,f=part
रसानाम् रस pos=n,g=m,c=6,n=p
अवलेहकः अवलेहक pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जात्यान् जात्य pos=a,g=m,c=2,n=p
अधितिष्ठामि अधिष्ठा pos=v,p=1,n=s,l=lat
नक्षत्राणि नक्षत्र pos=n,g=n,c=2,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s