Original

यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया ।समाधिमात्मनो नित्यमनुलोममचिन्तयन् ॥ ८ ॥

Segmented

यत् च भाषन्ति ते तुष्टाः तत् तद् गृह्णामि मेधया समाधिम् आत्मनो नित्यम् अनुलोमम् अ चिन्तयन्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
भाषन्ति भाष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृह्णामि ग्रह् pos=v,p=1,n=s,l=lat
मेधया मेधा pos=n,g=f,c=3,n=s
समाधिम् समाधि pos=n,g=m,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
अनुलोमम् अनुलोम pos=a,g=m,c=2,n=s
pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part