Original

ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् ।समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ ७ ॥

Segmented

ते मा शास्त्र-पथे युक्तम् ब्रह्मण्यम् अनसूयकम् समासिञ्चन्ति शास्तारः क्षौद्रम् मधु इव मक्षिकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मा मद् pos=n,g=,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
ब्रह्मण्यम् ब्रह्मण्य pos=a,g=m,c=2,n=s
अनसूयकम् अनसूयक pos=a,g=m,c=2,n=s
समासिञ्चन्ति समासिच् pos=v,p=3,n=p,l=lat
शास्तारः शास्तृ pos=n,g=m,c=1,n=p
क्षौद्रम् क्षौद्र pos=n,g=n,c=2,n=s
मधु मधु pos=n,g=n,c=2,n=s
इव इव pos=i
मक्षिकाः मक्षिका pos=n,g=f,c=1,n=p