Original

ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥ ६ ॥

Segmented

ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च माम् सदा प्रमत्तेषु अप्रमत्तः ऽस्मि सदा सुप्तेषु जागृमि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विश्रब्धाः विश्रम्भ् pos=va,g=m,c=1,n=p,f=part
प्रभाषन्ते प्रभाष् pos=v,p=3,n=p,l=lat
संयच्छन्ति संयम् pos=v,p=3,n=p,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s
सदा सदा pos=i
प्रमत्तेषु प्रमद् pos=va,g=m,c=7,n=p,f=part
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सदा सदा pos=i
सुप्तेषु स्वप् pos=va,g=m,c=7,n=p,f=part
जागृमि जागृ pos=v,p=1,n=s,l=lat