Original

शम्बर उवाच ।नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् ।शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ॥ ४ ॥

Segmented

शम्बर उवाच न असूयामि सदा विप्रान् ब्रह्माणम् च पितामहम् शास्त्राणि वदतो विप्रान् संमन्यामि यथासुखम्

Analysis

Word Lemma Parse
शम्बर शम्बर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
असूयामि असूय् pos=v,p=1,n=s,l=lat
सदा सदा pos=i
विप्रान् विप्र pos=n,g=m,c=2,n=p
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
वदतो वद् pos=va,g=m,c=2,n=p,f=part
विप्रान् विप्र pos=n,g=m,c=2,n=p
संमन्यामि सम्मन् pos=v,p=1,n=s,l=lat
यथासुखम् यथासुखम् pos=i