Original

भीष्म उवाच ।श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् ।द्विजान्संपूजयामास महेन्द्रत्वमवाप च ॥ १९ ॥

Segmented

भीष्म उवाच श्रुत्वा एतत् वचनम् शक्रो दानव-इन्द्र-मुखात् च्युतम् द्विजान् संपूजयामास महा-इन्द्र-त्वम् अवाप च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
दानव दानव pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=n,c=2,n=s,f=part
द्विजान् द्विज pos=n,g=m,c=2,n=p
संपूजयामास सम्पूजय् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i