Original

इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् ।ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥ १८ ॥

Segmented

इति एतत् मे पिता श्रुत्वा सोमाद् अद्भुत-दर्शनात् ब्राह्मणान् पूजयामास तथा एव अहम् महा-व्रतान्

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
सोमाद् सोम pos=n,g=m,c=5,n=s
अद्भुत अद्भुत pos=a,comp=y
दर्शनात् दर्शन pos=n,g=m,c=5,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
व्रतान् व्रत pos=n,g=m,c=2,n=p