Original

अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः ।गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ १७ ॥

Segmented

अतिमानः श्रियम् हन्ति पुरुषस्य अल्प-मेधस् गर्भेण दुष्यते कन्या गृह-वासेन च द्विजः

Analysis

Word Lemma Parse
अतिमानः अतिमान pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अल्प अल्प pos=a,comp=y
मेधस् मेधस् pos=n,g=m,c=6,n=s
गर्भेण गर्भ pos=n,g=m,c=3,n=s
दुष्यते दुष् pos=v,p=3,n=s,l=lat
कन्या कन्या pos=n,g=f,c=1,n=s
गृह गृह pos=n,comp=y
वासेन वास pos=n,g=m,c=3,n=s
pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s