Original

अपि चेज्जातिसंपन्नः सर्वान्वेदान्पितुर्गृहे ।श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः ॥ १५ ॥

Segmented

अपि चेद् जाति-सम्पन्नः सर्वान् वेदान् पितुः गृहे श्लाघमान इव अधीयेत् ग्राम्य इति एव तम् विदुः

Analysis

Word Lemma Parse
अपि अपि pos=i
चेद् चेद् pos=i
जाति जाति pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
श्लाघमान श्लाघ् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अधीयेत् अधी pos=v,p=3,n=s,l=vidhilin
ग्राम्य ग्राम्य pos=a,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit