Original

प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन् ।निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः ॥ १४ ॥

Segmented

प्रवसन् वा अपि अधीयीत बह्वीः दुर्वसतीः वसन् निर्मन्युः अपि निर्मानो यतिः स्यात् सम-दर्शनः

Analysis

Word Lemma Parse
प्रवसन् प्रवस् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
बह्वीः बहु pos=a,g=f,c=2,n=p
दुर्वसतीः दुर्वसति pos=n,g=f,c=2,n=p
वसन् वस् pos=va,g=m,c=1,n=s,f=part
निर्मन्युः निर्मन्यु pos=a,g=m,c=1,n=s
अपि अपि pos=i
निर्मानो निर्मान pos=a,g=m,c=1,n=s
यतिः यति pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सम सम pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s