Original

सोम उवाच ।ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा ।भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः ॥ १३ ॥

Segmented

सोम उवाच ब्राह्मणाः तपसा सर्वे सिध्यन्ते वाच्-बलाः सदा भुज-वीर्याः हि राजानो वाच्-अस्त्राः च द्विजातयः

Analysis

Word Lemma Parse
सोम सोम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सिध्यन्ते सिध् pos=v,p=3,n=p,l=lat
वाच् वाच् pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सदा सदा pos=i
भुज भुज pos=n,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
हि हि pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
अस्त्राः अस्त्र pos=n,g=m,c=1,n=p
pos=i
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p