Original

दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् ।पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् ॥ १२ ॥

Segmented

दृष्ट्वा च ब्राह्मणानाम् तु महिमानम् महात्मनाम् पर्यपृच्छत् कथम् इमे सिद्धा इति निशाकरम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तु तु pos=i
महिमानम् महिमन् pos=n,g=m,c=2,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
इमे इदम् pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
इति इति pos=i
निशाकरम् निशाकर pos=n,g=m,c=2,n=s