Original

एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा ।युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत ॥ ११ ॥

Segmented

एतत् कारणम् आज्ञाय दृष्ट्वा देवासुरम् पुरा युद्धम् पिता मे हृष्ट-आत्मा विस्मितः प्रत्यपद्यत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
दृष्ट्वा दृश् pos=vi
देवासुरम् देवासुर pos=a,g=n,c=2,n=s
पुरा पुरा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हृष्ट हृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan