Original

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥ १० ॥

Segmented

एतत् पृथिव्याम् अमृतम् एतत् चक्षुः अनुत्तमम् यद् ब्राह्मण-मुखात् शास्त्रम् इह श्रुत्वा प्रवर्तते

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
यद् यत् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
इह इह pos=i
श्रुत्वा श्रु pos=vi
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat