Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर ॥ १ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् शक्र-शम्बर-संवादम् तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
शम्बर शम्बर pos=n,comp=y
संवादम् संवाद pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s