Original

हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः ।अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः ॥ ९ ॥

Segmented

हुत्वा च आहवनीय-स्थम् महाभाग्ये प्रतिष्ठिताः अग्र-भुज् प्रसूतीनाम् श्रिया ब्राह्मया अनुकल्पिताः

Analysis

Word Lemma Parse
हुत्वा हु pos=vi
pos=i
आहवनीय आहवनीय pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महाभाग्ये महाभाग्य pos=n,g=n,c=7,n=s
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
अग्र अग्र pos=n,comp=y
भुज् भुज् pos=va,g=m,c=1,n=p,f=krtya
प्रसूतीनाम् प्रसूति pos=n,g=f,c=6,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
ब्राह्मया ब्राह्म pos=a,g=f,c=3,n=s
अनुकल्पिताः अनुकल्पय् pos=va,g=m,c=1,n=p,f=part