Original

श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी ।स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ ॥ ८ ॥

Segmented

श्रीः च बुद्धिः च तेजः च विभूतिः च प्रतापिनी स्वाध्यायेन एव माहात्म्यम् विमलम् प्रतिपत्स्यथ

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
विभूतिः विभूति pos=n,g=f,c=1,n=s
pos=i
प्रतापिनी प्रतापिन् pos=a,g=f,c=1,n=s
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
एव एव pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
विमलम् विमल pos=a,g=n,c=2,n=s
प्रतिपत्स्यथ प्रतिपद् pos=v,p=2,n=p,l=lrt