Original

न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता ।शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ॥ ७ ॥

Segmented

न शौद्रम् कर्म कर्तव्यम् ब्राह्मणेन विपश्चिता शौद्रम् हि कुर्वतः कर्म धर्मः समुपरुध्यते

Analysis

Word Lemma Parse
pos=i
शौद्रम् शौद्र pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s
शौद्रम् शौद्र pos=a,g=m,c=2,n=s
हि हि pos=i
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
समुपरुध्यते समुपरुध् pos=v,p=3,n=s,l=lat