Original

न वोऽन्यदिह कर्तव्यं किंचिदूर्ध्वं यथाविधि ।गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् ॥ ५ ॥

Segmented

न वो ऽन्यद् इह कर्तव्यम् किंचिद् ऊर्ध्वम् यथाविधि गुप्ता गोपायत ब्रह्म श्रेयो वः तेन शोभनम्

Analysis

Word Lemma Parse
pos=i
वो त्वद् pos=n,g=,c=6,n=p
ऽन्यद् अन्य pos=n,g=n,c=1,n=s
इह इह pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
यथाविधि यथाविधि pos=i
गुप्ता गुप् pos=va,g=m,c=1,n=p,f=part
गोपायत गोपाय् pos=v,p=2,n=p,l=lot
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
तेन तद् pos=n,g=n,c=3,n=s
शोभनम् शोभन pos=a,g=n,c=1,n=s