Original

अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥ ४ ॥

Segmented

अत्र गाथा ब्रह्म-गीताः कीर्तयन्ति पुराविदः सृष्ट्वा द्विजातीन् धाता हि यथा पूर्वम् समादधत्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
गीताः गा pos=va,g=f,c=2,n=p,f=part
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
सृष्ट्वा सृज् pos=vi
द्विजातीन् द्विजाति pos=n,g=m,c=2,n=p
धाता धातृ pos=n,g=m,c=1,n=s
हि हि pos=i
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
समादधत् समाधा pos=v,p=3,n=s,l=lan