Original

सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः ।गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः ॥ ३ ॥

Segmented

सर्वान् नः द्विषतः तात ब्राह्मणा जात-मन्यवः गीर्भिः दारुण-युक्ताभिः अभिहन्युः अपूजिताः

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
द्विषतः द्विष् pos=va,g=m,c=2,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p
गीर्भिः गिर् pos=n,g=,c=3,n=p
दारुण दारुण pos=n,comp=y
युक्ताभिः युज् pos=va,g=f,c=3,n=p,f=part
अभिहन्युः अभिहन् pos=v,p=3,n=p,l=vidhilin
अपूजिताः अपूजित pos=a,g=m,c=1,n=p