Original

प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ ।प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ ॥ २३ ॥

Segmented

प्रतिग्रहेण तेजो हि विप्राणाम् शाम्यते ऽनघ प्रतिग्रहम् ये न इच्छेयुः ते ऽपि रक्ः त्वया अनघ

Analysis

Word Lemma Parse
प्रतिग्रहेण प्रतिग्रह pos=n,g=m,c=3,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
हि हि pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
शाम्यते शामय् pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
प्रतिग्रहम् प्रतिग्रह pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
इच्छेयुः इष् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s