Original

तान्पूजयस्व सततं दानेन परिचर्यया ।यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ॥ २२ ॥

Segmented

तान् पूजयस्व सततम् दानेन परिचर्यया यदि इच्छसि महीम् भोक्तुम् इमाम् सागर-मेखलाम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
पूजयस्व पूजय् pos=v,p=2,n=s,l=lot
सततम् सततम् pos=i
दानेन दान pos=n,g=n,c=3,n=s
परिचर्यया परिचर्या pos=n,g=f,c=3,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s
भोक्तुम् भुज् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
मेखलाम् मेखला pos=n,g=f,c=2,n=s