Original

सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः ।गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥ २ ॥

Segmented

सर्वान् नः सुहृदः तात ब्राह्मणाः सु मनः-मुखाः गीर्भिः मङ्गल-युक्ताभिः अनुध्यायन्ति पूजिताः

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सु सु pos=i
मनः मनस् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
गीर्भिः गिर् pos=n,g=,c=3,n=p
मङ्गल मङ्गल pos=n,comp=y
युक्ताभिः युज् pos=va,g=f,c=3,n=p,f=part
अनुध्यायन्ति अनुध्या pos=v,p=3,n=p,l=lat
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part