Original

किराता यवनाश्चैव तास्ताः क्षत्रियजातयः ।वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥ १८ ॥

Segmented

किराता यवनाः च एव ताः ताः क्षत्रिय-जातयः वृषल-त्वम् अनुप्राप्ता ब्राह्मणानाम् अदर्शनात्

Analysis

Word Lemma Parse
किराता किरात pos=n,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ताः तद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
वृषल वृषल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अदर्शनात् अदर्शन pos=n,g=n,c=5,n=s