Original

मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा ।शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः ॥ १७ ॥

Segmented

मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिराः तथा शौण्डिका दरदा दर्वाः चौराः शबर-बर्बराः

Analysis

Word Lemma Parse
मेकला मेकल pos=n,g=m,c=1,n=p
द्रमिडाः द्रमिड pos=n,g=m,c=1,n=p
काशाः काश pos=n,g=m,c=1,n=p
पौण्ड्राः पौण्ड्र pos=n,g=m,c=1,n=p
कोल्लगिराः कोल्लगिर pos=n,g=m,c=1,n=p
तथा तथा pos=i
शौण्डिका शौण्डिक pos=n,g=m,c=1,n=p
दरदा दरद pos=n,g=m,c=1,n=p
दर्वाः दर्व pos=n,g=m,c=1,n=p
चौराः चौर pos=n,g=m,c=1,n=p
शबर शबर pos=n,comp=y
बर्बराः बर्बर pos=n,g=m,c=1,n=p