Original

सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे ।विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥ १६ ॥

Segmented

सन्ति च आशीविष-निभाः सन्ति मन्दाः तथा अपरे विविधानि इह वृत्तानि ब्राह्मणानाम् युधिष्ठिर

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
pos=i
आशीविष आशीविष pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
मन्दाः मन्द pos=a,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
इह इह pos=i
वृत्तानि वृत्त pos=n,g=n,c=1,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s