Original

सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे ।वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे ॥ १४ ॥

Segmented

सन्ति एषाम् सिंह-सत्त्वाः च व्याघ्र-सत्त्वाः तथा अपरे वराह-मृग-सत्त्वाः च गज-सत्त्वाः तथा अपरे

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
एषाम् इदम् pos=n,g=m,c=6,n=p
सिंह सिंह pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
pos=i
व्याघ्र व्याघ्र pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
वराह वराह pos=n,comp=y
मृग मृग pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
pos=i
गज गज pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p