Original

भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः ।दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ॥ १३ ॥

Segmented

भूयः तेषाम् बलम् मन्ये यथा राज्ञः तपस्विनः दुरासदाः च चण्डाः च रभसाः क्षिप्र-कारिणः

Analysis

Word Lemma Parse
भूयः भूयस् pos=a,g=n,c=2,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
दुरासदाः दुरासद pos=a,g=m,c=1,n=p
pos=i
चण्डाः चण्ड pos=a,g=m,c=1,n=p
pos=i
रभसाः रभस pos=a,g=m,c=1,n=p
क्षिप्र क्षिप्र pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p