Original

इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ ।विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥ १२ ॥

Segmented

इति एताः ब्रह्म-गीताः ते समाख्याता मया अनघ विप्र-अनुकम्पा-अर्थम् इदम् तेन प्रोक्तम् हि धीमता

Analysis

Word Lemma Parse
इति इति pos=i
एताः एतद् pos=n,g=f,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
गीताः गीता pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
समाख्याता समाख्या pos=va,g=f,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
विप्र विप्र pos=n,comp=y
अनुकम्पा अनुकम्पा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s