Original

यच्चैव मानुषे लोके यच्च देवेषु किंचन ।सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च ॥ ११ ॥

Segmented

यत् च एव मानुषे लोके यत् च देवेषु किंचन सर्वम् तत् तपसा साध्यम् ज्ञानेन विनयेन च

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
देवेषु देव pos=n,g=m,c=7,n=p
किंचन कश्चन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
साध्यम् साधय् pos=va,g=n,c=1,n=s,f=krtya
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
pos=i