Original

श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया ।दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥ १० ॥

Segmented

श्रद्धया परया युक्ता हि अनभिद्रोह-लब्धया दम-स्वाध्याय-निरताः सर्वान् कामान् अवाप्स्यथ

Analysis

Word Lemma Parse
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अनभिद्रोह अनभिद्रोह pos=n,comp=y
लब्धया लभ् pos=va,g=f,c=3,n=s,f=part
दम दम pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अवाप्स्यथ अवाप् pos=v,p=2,n=p,l=lrt