Original

भीष्म उवाच ।जन्मनैव महाभागो ब्राह्मणो नाम जायते ।नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ॥ १ ॥

Segmented

भीष्म उवाच जन्मना एव महाभागो ब्राह्मणो नाम जायते नमस्यः सर्व-भूतानाम् अतिथिः प्रसृत-अग्र-भुज्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जन्मना जन्मन् pos=n,g=n,c=3,n=s
एव एव pos=i
महाभागो महाभाग pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
नाम नाम pos=i
जायते जन् pos=v,p=3,n=s,l=lat
नमस्यः नमस्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अतिथिः अतिथि pos=n,g=m,c=1,n=s
प्रसृत प्रसृ pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s