Original

तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः ।न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् ॥ ९ ॥

Segmented

तथा एव ते ऽपि प्रीयन्ते येषाम् भवति तत् हविः न च प्रेत्य विनश्यन्ति गच्छन्ति परमाम् गतिम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
येषाम् यद् pos=n,g=m,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
pos=i
pos=i
प्रेत्य प्रे pos=vi
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s