Original

ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा ।तथैव देवता राजन्नात्र कार्या विचारणा ॥ ८ ॥

Segmented

ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा तथा एव देवता राजन् न अत्र कार्या विचारणा

Analysis

Word Lemma Parse
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
तु तु pos=i
तुष्टेषु तुष् pos=va,g=m,c=7,n=p,f=part
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
पितरः पितृ pos=n,g=,c=1,n=p
सदा सदा pos=i
तथा तथा pos=i
एव एव pos=i
देवता देवता pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अत्र अत्र pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s