Original

न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते ।देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥ ७ ॥

Segmented

न तस्य अश्नन्ति पितरो यस्य विप्रा न भुञ्जते देवाः च अपि अस्य न अश्नन्ति पापस्य ब्राह्मण-द्विषः

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
पितरो पितृ pos=n,g=,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
pos=i
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
पापस्य पाप pos=a,g=m,c=6,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=6,n=s