Original

आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः ।सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते ॥ ६ ॥

Segmented

आदित्यः चन्द्रमाः वायुः भूमिः आपो ऽम्बरम् दिशः सर्वे ब्राह्मणम् आविश्य सदा अन्नम् उपभुञ्जते

Analysis

Word Lemma Parse
आदित्यः आदित्य pos=n,g=m,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
आपो अप् pos=n,g=n,c=1,n=p
ऽम्बरम् अम्बर pos=n,g=n,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
आविश्य आविश् pos=vi
सदा सदा pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat