Original

ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः ।पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥ ५ ॥

Segmented

ब्राह्मणेभ्यो हविः दत्तम् प्रतिगृह्णन्ति देवताः पितरः सर्व-भूतानाम् न एतेभ्यः विद्यते परम्

Analysis

Word Lemma Parse
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
हविः हविस् pos=n,g=n,c=2,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
प्रतिगृह्णन्ति प्रतिग्रह् pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
एतेभ्यः एतद् pos=n,g=n,c=5,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s