Original

ब्राह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम् ।वासयेत गृहे राजन्न तस्मात्परमस्ति वै ॥ ४ ॥

Segmented

ब्राह्मणम् जाति-सम्पन्नम् धर्म-ज्ञम् संशित-व्रतम् वासयेत गृहे राजन् न तस्मात् परम् अस्ति वै

Analysis

Word Lemma Parse
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
जाति जाति pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
वासयेत वासय् pos=v,p=3,n=s,l=vidhilin
गृहे गृह pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i