Original

जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः ।महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥ ३ ॥

Segmented

जायताम् ब्रह्म-वर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः महा-रथः च राजन्य एष्टव्यः शत्रु-तापनः

Analysis

Word Lemma Parse
जायताम् जन् pos=v,p=3,n=s,l=lot
ब्रह्म ब्रह्मन् pos=n,comp=y
वर्चस्वी वर्चस्विन् pos=a,g=m,c=1,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
वै वै pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
pos=i
राजन्य राजन्य pos=n,g=m,c=1,n=s
एष्टव्यः इष् pos=va,g=m,c=1,n=s,f=krtya
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s