Original

एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् ।सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥ २९ ॥

Segmented

एताम् श्रुत्वा उपमाम् पार्थ प्रयतो ब्राह्मण-ऋषभान् सततम् पूजयेथाः त्वम् ततः श्रेयो ऽभिपत्स्यसे

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
उपमाम् उपमा pos=n,g=f,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
सततम् सततम् pos=i
पूजयेथाः पूजय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ऽभिपत्स्यसे अभिपद् pos=v,p=2,n=s,l=lrt