Original

इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः ।साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत् ॥ २८ ॥

Segmented

इति एतत् वचनम् श्रुत्वा मेदिन्या मधुसूदनः साधु साधु इति अथ इति उक्त्वा मेदिनीम् प्रत्यपूजयत्

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मेदिन्या मेदिनी pos=n,g=f,c=6,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
अथ अथ pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan