Original

इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन ।ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥ २७ ॥

Segmented

इच्छन् भूतिम् च कीर्तिम् च लोकान् च मधुसूदन ब्राह्मण-अनुमते तिष्ठेत् पुरुषः शुचिः आत्मवान्

Analysis

Word Lemma Parse
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
भूतिम् भूति pos=n,g=f,c=2,n=s
pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अनुमते अनुमत pos=n,g=n,c=7,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s