Original

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते ।अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् ॥ २३ ॥

Segmented

ब्राह्मणा यम् प्रशंसन्ति पुरुषः स प्रवर्धते अथ यो ब्राह्मण-आक्रुष्टः पराभवति सो ऽचिरात्

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रवर्धते प्रवृध् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
आक्रुष्टः आक्रुश् pos=va,g=m,c=1,n=s,f=part
पराभवति पराभू pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽचिरात् अचिरात् pos=i