Original

अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते ।अपरेषां परेषां च परेभ्यश्चैव ये परे ॥ २२ ॥

Segmented

अतो भूतिः अतः कीर्तिः अतो बुद्धिः प्रजायते अपरेषाम् परेषाम् च परेभ्यः च एव ये परे

Analysis

Word Lemma Parse
अतो अतस् pos=i
भूतिः भूति pos=n,g=f,c=1,n=s
अतः अतस् pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
अतो अतस् pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
अपरेषाम् अपर pos=n,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
परेभ्यः पर pos=n,g=m,c=5,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p